आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • विशेषतः

व्याकरणांशः सम्पाद्यताम्

अव्ययम्

उदाहरणवाक्यम् सम्पाद्यताम्

चॆन्नै बॆङलूरु मध्यॆ शताब्धि रेल्यानॆ विशॆषतः प्रति शुक्रवासरॆ अधिकं यात्रिकाः प्रयाणं कुर्वन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=especially&oldid=482951" इत्यस्माद् प्रतिप्राप्तम्