आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • निर्यातः

व्याकरणांशः सम्पाद्यताम्

पुल्लिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

भारतस्य निर्यातानां चायं मुख्यं भवति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निर्यातम् । विधिद्वारा दत्तांशस्य प्रारूपान्तरे स्थापनं, येन अन्यविधि: तं दत्तांशं पठितुं शक्नुयात् । To save data in a format that another program can read. export -v निर्+या २-प (निर्यापयति) ।

"https://sa.wiktionary.org/w/index.php?title=export&oldid=482983" इत्यस्माद् प्रतिप्राप्तम्