आङ्ग्लपदम् सम्पाद्यताम्

संस्कृतानुवादः सम्पाद्यताम्

  • संपुटः

व्याकरणांशः सम्पाद्यताम्

पुल्लिङ्गम्

उदाहरणवाक्यम् सम्पाद्यताम्

साधारणतः सर्वेषु कार्यालयेषु संंपुटेषु एव लेखानां प्रलेखानां च रक्षणम् कुर्वन्ते ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सञ्चय: । समुच्चय: । विभाग: इत्यस्यैव अपरनाम । A directory in the sense of a collection of computer files .

"https://sa.wiktionary.org/w/index.php?title=folder&oldid=483105" इत्यस्माद् प्रतिप्राप्तम्