यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आलेख: । रेखाचित्रम् । ग्राफ् -न.पु । दत्तांशस्य, बीजगणितसमीकरणस्य वा चित्ररूपेण निरूपणम् । A visual representation of algebraic equations or data.

"https://sa.wiktionary.org/w/index.php?title=graph&oldid=483142" इत्यस्माद् प्रतिप्राप्तम्