यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : शीर्षकम् । शीर्षम् । (१) प्रेषितदत्तांशसम्पुटे अग्रत: विद्यमान: अंश:, यस्मिन् प्रभवसङ्केत:, गन्तव्यसङ्केत:, दोषपरीक्षकम् इत्यादीनि क्षेत्राणि अन्तर्भवन्ति । (२) वैद्युतकपत्रे, वैद्युतकवार्तालेखे वा अग्रत: विद्यमान: अंश: यस्मिन् सन्देशप्रेषकस्य नाम, ई-पत्रसङ्केत:, सन्देशप्रेषणवेला, तिथि: इत्यादय: सूच्यांशा: अन्तर्भवन्ति । (1) The portion of a packet , preceding the actual data, containing source and destination addresses, error checking and other fields. (2) The part of an electronic mail message or news article that precedes the body of a message and contains, among other things, the sender's name and e-mail address and the date and time the message was sent.

"https://sa.wiktionary.org/w/index.php?title=header&oldid=483151" इत्यस्माद् प्रतिप्राप्तम्