यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : विजातीय त्रि । यस्मिन् विविधजातीयाङ्गानि भवन्ति । प्रायेण प्रविभक्तसंविधानाम् विषये इदमुच्यते यत: तेषु अनेकविधकारकसंविधा:, विभिन्नजालकृतिसंविद: (विजातीयजालकृतय:) च अन्तर्भवन्ति । Composed of parts that are different in kind. Often used in the context of distributed systems that may be running different operating systems or network protocols (a heterogeneous network ).

"https://sa.wiktionary.org/w/index.php?title=heterogeneous&oldid=483154" इत्यस्माद् प्रतिप्राप्तम्