यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आनुभविकम् । अनेन उपायेन दुर्गमदुर्ज्ञेयविषयेषु परिहारान्वेषणे काचित् व्यवस्था लाघवं च साध्यते । किञ्चित् विषयमधिकृत्य अयं रूढनियम: (आङ्गुष्ठनियम:), तत्त्वकथनम्, अभ्यूह: वा स्यात् य: कस्यचित् तज्ञस्य अनुभवात् निष्कृष्ट: भवति न तु शास्त्रात् । A rule of thumb, simplification, or educated guess that reduces or limits the search for solutions in domains that are difficult and poorly understood.

"https://sa.wiktionary.org/w/index.php?title=heuristic&oldid=483155" इत्यस्माद् प्रतिप्राप्तम्