यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिसन्धि: । परिशब्द: । परिपाठ्ययुक्तलेखे विद्यमान: अयं सन्धि: तस्मिन्नेव लेखे विद्यमानम् अन्यस्थानम् अथवा अन्यस्मिन् लेखे: किञ्चित् स्थानं सङ्केतयति । अन्वेषकम् इमं परिसन्धिं विशिष्टलिङ्गेन दर्शयति - यथा वर्णान्तरेण, वर्णमुखान्तरेण, शैल्यन्तरेण वा । A reference (link) from some point in one hypertext document to (some point in) another document or another place in the same document. A browser usually displays a hyperlink in some distinguishing way, e.g. in a different colour, font or style.

"https://sa.wiktionary.org/w/index.php?title=hyperlink&oldid=483162" इत्यस्माद् प्रतिप्राप्तम्