यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : चित्रकम् । चित्रमाध्यमेषु इदं लघुतरचित्रं किञ्चित् वस्तु सूचययति - यथा सञ्चिका, विभाग:, क्रिया इत्यादीनि । चित्रकस्य नोदनेन काचित् क्रिया प्रवर्तते - यथा सञ्चिकाया:, विभागस्य वा उद्घाटनं, सञ्चिकासङ्क्रमस्य उपरोध: इत्यादय: । A small picture intended to represent something (a file, directory, or action) in a graphical user interface . When an icon is clicked on, some action is performed such as opening a directory or aborting a file transfer.

"https://sa.wiktionary.org/w/index.php?title=icon&oldid=483164" इत्यस्माद् प्रतिप्राप्तम्