यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूचिका । (१) विधिलेखने, सूचे: अथवा पीठिकाया: एकस्य अंशस्य चयनार्थम् अस्या: सङ्ख्याया: उपयोग: क्रियते । (२) दत्तनिधिप्रबन्धनसंविधासु, अस्यां सञ्चिकायां निधिपीठिकाया: अभिलेखानां स्थानसङ्केता: सङ्गृहीता: भवन्ति । (1) In programming, a number used to select an element of a list or array or other sequence. (2) In database management systems, a file containing information about the physical location of the records in a database file

"https://sa.wiktionary.org/w/index.php?title=index&oldid=483170" इत्यस्माद् प्रतिप्राप्तम्