यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वक्रनिर्देश: । कुटिलनिर्देश: । दत्तांशस्य स्थानसङ्केतस्य माध्यमेन तस्य परिवर्तनम्, अभिगम: वा । विधिलेखने, वक्रनिर्देश: प्रबल: उपाय: भवति । Manipulating data via its address. Indirection is a powerful programming technique.

"https://sa.wiktionary.org/w/index.php?title=indirection&oldid=483171" इत्यस्माद् प्रतिप्राप्तम्