यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूचना । सूच्यांश: । विज्ञापनम् । सङ्गृहीत:, समुपस्थापितश्च दत्तांश: य: सङ्ख्या, चित्राणि, शब्दा: इत्यादिस्वरूपेषु भवेत् । Data - whether in the form of numbers, graphics or words - that has been organized and presented

"https://sa.wiktionary.org/w/index.php?title=information&oldid=483174" इत्यस्माद् प्रतिप्राप्तम्