यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुवादकम् । अयं विधि: अन्यान् विधीन् अनुतिष्ठति । अयं सङ्कलकात् भिन्न: । सङ्कलकं स्वयं विधिं नानुतिष्ठति अपि तु विधिं यन्त्रभाषायां परिवर्तयति, पश्चात् उपयोक्ता यन्त्रभाषायां वर्तमानं विधिम् अनुतिष्ठति । A program which executes other programs. This is in contrast to a compiler which does not execute its input program (the " source code ") but translates it into executable " machine code " (also called " object code ") which is output to a file for later execution.

"https://sa.wiktionary.org/w/index.php?title=interpreter&oldid=483187" इत्यस्माद् प्रतिप्राप्तम्