यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आन्तरजालम् । इदं जालं कस्याञ्चित् संस्थायाम्, तत्र कर्यं कुर्वतां कृते एव, अन्तर्जालम् इव सेवा: कल्पयति । आन्तरजालम् अन्तर्जालेन सह सम्पृक्त: स्यात् अपि । आन्तरजालस्य उदाहरणं यथा - संस्थाद्वारा, आन्तरिक-TCP/IP-जालकृते: माध्यमेन संस्थाया: अभ्यन्तरे एव, विश्वव्यापिजालवितरके सङ्गृहीतस्य सूच्यांशस्य प्रसारणम् । Any network which provides similar services within an organisation to those provided by the Internet outside it but which is not necessarily connected to the Internet. The commonest example is the use by a company of one or more World-Wide Web servers on an internal TCP/IP network for distribution of information within the company.

"https://sa.wiktionary.org/w/index.php?title=intranet&oldid=483189" इत्यस्माद् प्रतिप्राप्तम्