यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : हृदयम् । गर्भ: । (१) यूनिक्सादीनां कारकसंविधानाम् इदं प्रमुखम् अङ्गम्, विभवस्य संविभाजनम्, निम्नस्तरीययन्त्रांशमाध्यमानां प्रबन्धनम्, सुरक्षाव्यस्वस्था इत्यादीनि कार्याणि निर्वहति । (२) विधिभाषाया: प्रमुख: उपगण:, यस्य आधारेण इतराङ्गानि निरूप्यन्ते । एषा मूलभाषा इत्यपि उच्यते । (1) The essential part of Unix or other operating systems, responsible for resource allocation, low-level hardware interfaces, security etc. See also microkernel . (2) An essential subset of a programming language, in terms of which other constructs are (or could be) defined. Also known as a core language.

"https://sa.wiktionary.org/w/index.php?title=kernel&oldid=483197" इत्यस्माद् प्रतिप्राप्तम्