यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कीलम् । कुञ्जी । कुञ्जिका । (१) इदं अभिलेखे विद्यमानम् एकं क्षेत्रम् यदाधारीकृत्य सर्वाभिलेखा: क्रमबद्धा: भवन्ति । (२) विधिकल्पाय दत्तं इदम् मूल्यं स्यात् यस्य आधारेण विधिकल्प: सङ्कूटितसन्देशस्य निष्कूटनं कृत्वा मूलपाठ्यांशं उत्पादयति । (३) कीलफलकस्य एक: पिञ्ज: । (1) One of the fields in a record on which the records are ordered. (2) A value which must be fed into the algorithm used to decode an encrypted message in order to reproduce the original plain text . Some encryption schemes use the same (secret) key to encrypt and decrypt a message, but public key encryption uses a "private" (secret) key and a "public" key which is known by all parties. (3) An electromechanical keyboard button.

"https://sa.wiktionary.org/w/index.php?title=key&oldid=483198" इत्यस्माद् प्रतिप्राप्तम्