यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कीलपदम् । मुख्यपदम् । विधिभाषाया: शब्दकोशे विद्यमानेषु पदेषु अन्यतमम् - यथा if, then, else, print, goto, while, switch इत्यादीनि । One of a fixed set of symbols built into the syntax of a language. Typical keywords would be if, then, else, print, goto, while, switch.

"https://sa.wiktionary.org/w/index.php?title=keyword&oldid=483201" इत्यस्माद् प्रतिप्राप्तम्