यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आवलि: -स्त्री । सूचि: -स्त्री । अस्मिन् दत्तांशविधाने विविधप्रकारकमूल्यानि सङ्गृहीतानि भवन्ति । एतानि मूल्यानि आदित: अन्त्यम् इत्यनुक्रमेण एव अभिगन्तुं शक्यते । A data structure holding many values, possibly of different types, which is usually accessed sequentially, working from the head to the end of the tail - an "ordered list".

"https://sa.wiktionary.org/w/index.php?title=list&oldid=483215" इत्यस्माद् प्रतिप्राप्तम्