उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला;

company law in a image
corporate law

रिक्ताधाराः अपि सनामकः भवेयुः ।

निगम विधि
कम्पनी कानून

निगमन्यायः|[[१]] व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च नियन्त्रयति इति कानूनस्य निकायः । निगमसम्बद्धं विधिव्यवहारं, निगमसिद्धान्तं|[२]] वा इति पदं निर्दिशति । निगमन्यायः प्रायः निगमस्य जीवनचक्रात् प्रत्यक्षतया निष्पन्नविषयेषु सम्बद्धस्य नियमस्य वर्णनं करोति ।[१] एवं निगमस्य निर्माणं, वित्तपोषणं[[३]], शासनं, मृत्युः च समाविष्टाः सन्ति ।

यद्यपि शेयरस्वामित्वेन, पूंजीबाजारेण, व्यापारसंस्कृतेः नियमैः च मूर्तरूपं कृत्वा निगमशासनस्य सूक्ष्मप्रकृतिः भिन्ना अस्ति तथापि अनेकेषु न्यायक्षेत्रेषु समानाः कानूनीलक्षणाः कानूनीसमस्याः च विद्यन्ते निगमकानूनं निगमाः, निवेशकाः|[[४]], भागधारकाः, निदेशकाः|[[५]], कर्मचारीः, ऋणदातारः, अन्ये च हितधारकाः यथा उपभोक्तारः, समुदायः, पर्यावरणं च परस्परं कथं संवादं कुर्वन्ति इति नियन्त्रयति यद्यपि कम्पनी अथवा व्यापारकानूनपदस्य बोलचालस्य उपयोगः निगमकानूनस्य सह विनिमयरूपेण भवति तथापि व्यापारकानूनपदस्य अधिकतया वाणिज्यिककानूनस्य व्यापकसंकल्पनाः निर्दिश्यन्ते, अर्थात् वाणिज्यिकव्यापारसम्बद्धप्रयोजनैः क्रियाकलापैः च सम्बद्धः कानूनः केषुचित् सन्दर्भेषु अस्मिन् निगमशासनसम्बद्धाः विषयाः अथवा वित्तीयकानूनसम्बद्धाः विषयाः अपि अन्तर्भवन्ति । यदा निगमकानूनस्य विकल्परूपेण उपयुज्यते तदा व्यापारकानूनस्य अर्थः व्यावसायिकनिगमेन (अथवा व्यावसायिकउद्यमैः) सम्बद्धः कानूनः, यत्र पूंजीसंग्रहणं, कम्पनीनिर्माणं [[६]], सर्वकारेण सह पञ्जीकरणं च इत्यादीनां क्रियाकलापः अपि अन्तर्भवति I

यद्यपि प्राचीनरोमस्य प्राचीनग्रीसस्य च समये केचन प्रकाराः कम्पनीः आसन् इति मन्यते तथापि आधुनिकसङ्घस्य निकटतमाः ज्ञातुं शक्याः पूर्वजाः १६ शताब्द्याः यावत् न प्रादुर्भूताः अन्तर्राष्ट्रीयव्यापारस्य वर्धनेन सह यूरोपे (विशेषतः इङ्ग्लैण्ड्|[[७]]-हॉलैण्ड्-देशयोः) व्यापारिकसाहसिकानाम् कृते रॉयल-चार्टर्-पत्राणि प्रदत्तानि । राजसन्धिपत्रेषु प्रायः व्यापारिककम्पनीं विशेषाधिकाराः प्रदत्ताः आसन् (प्रायः केनचित् प्रकारेण एकाधिकारः अपि अन्तर्भवति स्म) । मूलतः एतेषु संस्थासु व्यापारिणः स्वस्य खातेन स्टॉकस्य व्यापारं कुर्वन्ति स्म, परन्तु पश्चात् सदस्याः संयुक्तलेखायां|[[८]] संयुक्तसमूहेन च कार्यं कर्तुं आगच्छन्ति स्म, ततः नूतना संयुक्तसमूहस्य जन्म अभवत् I

प्रारम्भिकाः कम्पनयः विशुद्धरूपेण आर्थिकोद्यमाः[[९]] आसन्; तत् केवलं संयुक्तसमूहस्य धारणस्य विलम्बेन स्थापितः लाभः आसीत् यत् कम्पनीयाः स्टॉकः कस्यापि व्यक्तिगतसदस्यस्य ऋणानां कृते जब्धः न भवितुम् अर्हति स्म।यूरोपे कम्पनीकानूनस्य विकासः १७ शताब्द्यां कुख्यातद्वयेन "बुलबुले|[[१०]]" बाधितः अभवत्, येन लोकप्रियानुमानेन एकशताब्दमधिकं पूर्वं द्वयोः प्रमुखन्यायक्षेत्रयोः कम्पनीनां विकासः।

व्यापकरूपेण उपलब्धः उपयोक्तृ-अनुकूलः च निगम-कानूनः व्यावसायिक-प्रतिभागिनः एतानि चत्वारि कानूनी-लक्षणं धारयितुं तथा च व्यवसायरूपेण व्यवहारं कर्तुं समर्थं करोति एवं निगम-कानूनम् त्रयाणां स्थानिक-अवसरवादानाम् प्रतिक्रिया अस्ति : प्रबन्धकानां भागधारकाणां च मध्ये, नियन्त्रण-अनियंत्रित-शेयरधारकाणां[[११]] मध्ये विग्रहाः; तथा भागधारकाणां अन्येषां च अनुबन्धसमकक्षानां मध्ये I

निगमः सम्यक्|[[१२]] कम्पनी इति वक्तुं शक्यते; तथापि कम्पनी निगमः इति न वक्तव्यः, यस्य विशिष्टलक्षणं भवति । संयुक्तराज्ये कम्पनी पृथक् कानूनी संस्था भवितुम् अर्हति वा न वा, प्रायः "दृढः" अथवा "व्यापारः" इति पर्यायरूपेण उपयुज्यते । ब्लैक्स् लॉ डिक्शनरी इत्यस्य अनुसारं अमेरिकादेशे कम्पनीयाः अर्थः|[[१३]] "निगमः — अथवा, न्यूनतया, एकः संघः, साझेदारी अथवा संघः — यः औद्योगिकं उद्यमं करोति।" अन्येषु प्रकारेषु व्यापारसङ्घेषु साझेदारी (यूके-देशे शासितम्) अन्तर्भवितुं शक्यते साझेदारी अधिनियमेन १८९०), अथवा न्यासैः (यथा पेन्शनकोषः), अथवा गारण्टीद्वारा सीमिताः कम्पनयः (यथा केचन सामुदायिकसङ्गठनानि वा दानसंस्थाः) निगमकानूनः|[[१४]] ताभिः कम्पनीभिः सह व्यवहारं करोति ये सार्वभौमराज्यस्य अथवा तेषां उपराष्ट्रीयराज्यस्य निगमकानूनस्य अथवा कम्पनीकानूनस्य अन्तर्गतं निगमिताः अथवा पञ्जीकृताः सन्ति ।

निगमस्य|[[१५]] परिभाषाविशेषता तस्य स्वामित्वं येषां भागधारकाणां कृते कानूनी स्वातन्त्र्यं भवति । निगमन्यायस्य|[[१६]] अन्तर्गतं सर्वेषां आकारानां निगमानाम् पृथक् कानूनी व्यक्तित्वं भवति, यस्य भागधारकाणां कृते सीमितं असीमितं वा दायित्वं भवति । भागधारकाः|[[१७]] निदेशकमण्डलस्य माध्यमेन कम्पनीं नियन्त्रयन्ति यत् सामान्यतया निगमस्य दैनन्दिनकार्यक्रमस्य नियन्त्रणं पूर्णकालिककार्यकारीं प्रति प्रत्याययति भागधारकाणां हानिः, परिसमापनस्य सन्दर्भे, निगमे तेषां भागिदारीपर्यन्तं|[[१८]] सीमितं भवति, निगमस्य ऋणदातृभ्यः अवशिष्टानां ऋणानां कृते ते उत्तरदायी न भवन्ति I

प्रायः सर्वेषु कानूनीव्यवस्थासुनिगमानाम् कानूनी अधिकाराः दायित्वं च व्यक्तिनां समानाः एव सन्ति । केषुचित् न्यायक्षेत्रेषु|[[१९]] एतत् निगमानाम् वास्तविकव्यक्तिनां राज्यस्य च विरुद्धं मानवअधिकारस्य प्रयोगं कर्तुं विस्तारं प्राप्नोति, ते च मानवअधिकारस्य उल्लङ्घनस्य उत्तरदायी भवितुम् अर्हन्ति यथा ते तस्य सदस्यैः निगमप्रमाणपत्रं प्राप्य अस्तित्वे "जन्म" भवन्ति, तथैव ते दिवालियापनं कृत्वा धनहानिम् अकुर्वन् "मृताः" भवितुम् अर्हन्ति । निगमाः|[[२०]] आपराधिक-अपराधेषु अपि दोषी भवितुम् अर्हन्ति, यथा निगम-धोखाधड़ी, निगम-निष्कासनं च ।

"https://sa.wiktionary.org/w/index.php?title=login&oldid=508766" इत्यस्माद् प्रतिप्राप्तम्