यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : उद्वहनम् । स्थितिस्थापनम् । स्थितिकरणम् । सुस्थापनम् । क्रीतस्य तन्त्रांशस्य दोषपरिहारार्थं, कार्यक्षमतां वर्धयितुं, अन्यपरिष्कारान् कर्तुं अथवा व्यत्यस्तपरिस्थिते: कारणात् परिवर्तनम् । The modification of a software product, after delivery, to correct faults, to improve performance or other attributes, or to adapt the product to a changed environment.

"https://sa.wiktionary.org/w/index.php?title=maintenance&oldid=483226" इत्यस्माद् प्रतिप्राप्तम्