यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : वर्णिका । अयं चिह्नानां अथवा अक्षराणां गण: कस्मिंश्चित् दत्तांशक्षेत्रे अध्यारोप्यते यस्मात् तत्क्षेत्रे निवेश्यमान: दत्तांश: नियन्त्रित: भवति । A pattern of symbols or characters that when imposed on a data field, limits the kind of characters that one can type into the field

"https://sa.wiktionary.org/w/index.php?title=mask&oldid=483228" इत्यस्माद् प्रतिप्राप्तम्