यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : प्रतिबिम्बयति । प्रतिकृतिं लिख ६-प (प्रतिकृतिं लिखति) । दत्तांशस्य रक्षणार्थं तस्य ध्रुववृत्तकद्वये लेखनम् । वर्तमानवृत्तकस्य नाशे, रक्षितदत्तांश: नूतनवृत्तके प्रत्यानीयते । Writing duplicate data to more than one device (usually two hard disks ), in order to protect against loss of data in the event of device failure.

"https://sa.wiktionary.org/w/index.php?title=mirror&oldid=483244" इत्यस्माद् प्रतिप्राप्तम्