यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रतिरूपम् । प्रतिमानम । अवलोकिताया: वृत्ते: मुख्यांशानाम् विवरणम् । प्रतिरूपविधानेन जटिलतरसंविधानाम् अवगमनं सरलं भवति तथा प्रतिरूपमर्यादायाम् एव संविधाया: वृत्ते: भविष्यति प्रक्षेपं कर्तुं शक्यते । A description of observed behaviour, simplified by ignoring certain details. Models allow complex systems to be understood and their behaviour predicted within the scope of the model. A model may be used as the basis for simulation .

"https://sa.wiktionary.org/w/index.php?title=model&oldid=483246" इत्यस्माद् प्रतिप्राप्तम्