यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : बहुश्लेषणम् । अनेकसन्देशानां संश्लेषणम् तथा केनचित् माध्यमद्वारा प्रसारणम् । । सन्देशप्रासारणसमये, संश्लेषकाख्यम् उपकरणं, सन्देशान् संयोजयति तथा सन्देशस्वीकरणसमये, विश्लेषकाख्यम् उपकरणं सन्देशान् पृथक् करोति । Combining several signals for transmission on some shared medium (e.g. a telephone wire). The signals are combined at the transmitter by a multiplexor (a "mux") and split up at the receiver by a demultiplexor.

"https://sa.wiktionary.org/w/index.php?title=multiplexing&oldid=483258" इत्यस्माद् प्रतिप्राप्तम्