यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : बहुकार्यक्षमत्वम् । नैककार्यक्षमत्वम् । कारकसंविधायाम् उपयुज्यमानेन अनेन तन्त्रेण, अनेकस्वतन्त्रकार्याणि, एकमेव संसाधकं संविभज्य उपयुञ्जते । १९६० - १९६५ इत्यस्मिन् कालावधौ प्रथमतया बहुकार्यक्षमसङ्गणकानि कल्पितानि आसन् । A technique used in an operating system for sharing a single processor between several independent jobs. The first multitasking operating systems were designed in the early 1960s.

"https://sa.wiktionary.org/w/index.php?title=multitasking&oldid=483259" इत्यस्माद् प्रतिप्राप्तम्