यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कारकम् । इदं चिह्नं नियोगत्वेन उपयुज्यते । अस्य सन्दायद्वयम् भवति चेत् इदं चिह्नं मध्ये तिष्ठति (यथा “+”) तथा एक: सन्दाय: भवति चेत् पूर्वं तिष्ठति (यथा NOT इति बूलियकारकम्) । बह्व्य: विधिभाषा: गणितीयनियोगानां कृते, तार्किकनियागानां च कृते विभिन्नकारकाणि उपयुञ्जते । A symbol used as a function , with infix syntax if it has two arguments (e.g. "+") or prefix syntax if it has only one (e.g. Boolean NOT). Many languages use operators for built-in functions such as arithmetic and logic. operation- क्रिया ।

"https://sa.wiktionary.org/w/index.php?title=operator&oldid=483280" इत्यस्माद् प्रतिप्राप्तम्