यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परनियोजनम् । परानुष्ठानम् । परनिर्वहणम् । कस्यचित् कार्यस्य (यथा तन्त्रांशनिर्माणम्) अनुष्ठानार्थं अन्यसंस्थाया: परिक्रयणम् न तु स्वकर्मकराणाम् नियोजनम् । Paying another company to provide services which a company might otherwise have employed its own staff to perform, e.g. software development.

"https://sa.wiktionary.org/w/index.php?title=outsourcing&oldid=483284" इत्यस्माद् प्रतिप्राप्तम्