यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अतिरिक्तम् । कस्यचित् लक्ष्यस्य सिद्धये, केषाञ्चित् आनुषङ्गिकविभवानां नियाजने कृत: व्यय: (उदा- भवनेषु दीपज्वालनार्थं व्यय:, वाणिज्ये अतिरिक्तव्यय: इति गण्यते) । Resources consumed for purposes which are incidental to, but necessary to, the main one. Overheads are usually quantifiable "costs" of some kind. Example: The overheads in running a business include the cost of lighting in the building.

"https://sa.wiktionary.org/w/index.php?title=overhead&oldid=483286" इत्यस्माद् प्रतिप्राप्तम्