यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पथ: । पन्था: । सङ्केत: । पदानुक्रमिकसञ्चिकासंविधायां विद्यमानस्य सन्धे: (सञ्चिकाया:, विभागस्य वा) निर्देश: । अस्मिन् पूर्वापरक्रमेण सन्धय: निर्दिष्टा: भवन्ति तथा विभागा: पथनामपरिच्छेदकेन परिच्छिन्ना: भवन्ति । Unix-संविधायां अयं परिच्छेदक: ‘/’ भवति; MS-DOS-संविधायां ‘\\’ च भवति । The specification of a node (file or directory) in a hierarchical file system . The path is usually specified by listing the nodes top-down, separating the directories by the pathname separator ("/" in Unix , "\\" in MS-DOS ).

"https://sa.wiktionary.org/w/index.php?title=path&oldid=483308" इत्यस्माद् प्रतिप्राप्तम्