यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूचकम् । निर्देशकम । (१) विधिलेखने, अस्मिन् विकारिणि अन्यविकारिण: स्थानसङ्केत: सङ्गृहीत: भवति । अथवा, अयं विकारी अन्यविकारिणं सङ्केतयति । (२) दत्तनिधिप्रबन्धनसंविधासु, अभिलेखानां स्थानसङ्केतान् बिभ्रन्त्यां सूचिकायां विद्यमाना इयम् अभिलेखसङ्ख्या । (1) In programming, a variable whose value is another variable’s address i.e a variable that “points to” another variable. (2) In database management programs, a record number in an index that stores the actual physical location in the disk of the data record

"https://sa.wiktionary.org/w/index.php?title=pointer&oldid=483323" इत्यस्माद् प्रतिप्राप्तम्