यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विधिकल्प: । विधे: रचनां दर्शयितुं कल्पिता एषा विनिर्देशपद्धति: विधिलेखम् अनुकरोति । अस्यां पद्धत्यां, विधिभाषाया: इव विधानानि उपयुज्य, कस्यचित् सङ्गणनकार्यस्य विवरणं क्रियते । A notation resembling a programming language but not intended for actual compilation. It usually combines some of the structure of a programming language with an informal natural-language description of the computations to be carried out.

"https://sa.wiktionary.org/w/index.php?title=pseudocode&oldid=483353" इत्यस्माद् प्रतिप्राप्तम्