यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रत्यावर्तनम् । विधिलेखनतन्त्रे विद्यमानेन अनेन उपायेन कश्चित् नियोग: (उपविधि: वा) स्वमेव आह्वयति । एतादृशनियोग: ‘प्रत्यावर्ती’ इत्युच्यते । In programming, when a function (or procedure ) calls itself. Such a function is called "recursive". recursive -adj प्रत्यावती ।

"https://sa.wiktionary.org/w/index.php?title=recursion&oldid=483371" इत्यस्माद् प्रतिप्राप्तम्