यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : संविभक्ततन्त्रांश: । संविभाज्यतन्त्रांश: । अयं तन्त्रांश: मुक्ततन्त्रांशवत् निश्शुल्कं प्राप्तुं (अवारोपयितुं) शक्यते, किन्तु प्रायेण अयं स्वाम्यधीन: भवति । तस्मात्, समीक्षाकालानन्तरं अथवा व्यवसायेषु उपयोगार्थं, शुल्कं दातव्यं भवेदेव । Software that, like freeware, can be usually obtained (downloaded) and redistributed for free, but most often is under copyright and does legally require a payment in the EULA, at least beyond the evaluation period or for commercial applications.

"https://sa.wiktionary.org/w/index.php?title=shareware&oldid=483428" इत्यस्माद् प्रतिप्राप्तम्