यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आदर्श: । अयं नियमानां अथवा विनिर्देशानां समुच्चय:, कस्यचित् यान्त्रिकोपकरणस्य, विधे:, कारकसंविधाया: वा संरचनां निरूपयति । In computing, a set of rules or specifications that, taken together, define the architecture of a hardware device, program, or operating system.

"https://sa.wiktionary.org/w/index.php?title=standard&oldid=483442" इत्यस्माद् प्रतिप्राप्तम्