यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : (1) उपसङ्ख्या । गमिका । विधिलेखने, सूचे:, वाहकस्य अथवा व्यूहस्य एकम् पदं चेतुं उपयुज्यमाना सङ्ख्या । In programming, a number used to select an element of a list, vector, array or other sequence. Also see index. (2) पादाक्षरम् इदं सङ्ख्या अथवा अक्षरं टङ्कनरेखाया: किञ्चित् अध: लिख्यते - यथा x1 । A number or letter printed slightly below the typing line E.g x1

"https://sa.wiktionary.org/w/index.php?title=subscript&oldid=483450" इत्यस्माद् प्रतिप्राप्तम्