यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पीठिका । सारणी । (१) आन्वयिकदत्तनिधौ विद्यमान: अभिलेखानां समूह: । (२) शब्दसंसाधनविधौ, पङ्क्तिभि: स्तम्भैश्च रचित: व्यूह: । (1) A collection of records in a relational database. (2) In a word processing program, a matrix of rows and columns

"https://sa.wiktionary.org/w/index.php?title=table&oldid=483463" इत्यस्माद् प्रतिप्राप्तम्