यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : साधनशालाका । चित्रमाध्यमेषु विद्यमाने सामान्यघटकेऽस्मिन् चित्रकाणां आवलि: दृश्यते । चित्रकस्य मूषकद्वारा नोदनेन, तच्चित्रकेण अनुबद्ध: विधि: स्वनियोगम् अनुतिष्ठति - यथा वर्तमानस्य लेखस्य मुद्रणम्, क्रियावृत्ते: परिवर्तनम् इत्यादय: । A common graphical user interface component, consisting of a permanently visible row of button icons that, when clicked with the mouse, cause the program to perform some action such as printing the current document or changing the mode of operation.

"https://sa.wiktionary.org/w/index.php?title=toolbar&oldid=483483" इत्यस्माद् प्रतिप्राप्तम्