यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : अपा+कृ ८-उ (अपाकरोति) । अयं समादेश:, विधिं तथा दत्तांशं, अव्यवहितपूर्वसमादेशस्य अथवा क्रियाया: प्रवर्तनात् पूर्वं तयो: या अवस्था आसीत् तस्याम् अवस्थायाम् प्रत्यानयति । A command that restores a program and the user’s data to the stage they were in just before the last command was given or the last action was initiated

"https://sa.wiktionary.org/w/index.php?title=undo&oldid=483506" इत्यस्माद् प्रतिप्राप्तम्