यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : संस्करणम् । कस्यचित् विधे: अनेकावृत्तीनां परम्परासु अन्यतमा । प्रत्येकम् आवृत्तौ नूतनपरिष्कारा: अन्तर्भवन्ति तथा सा आवृत्ति: सङ्ख्यया निर्दिश्यते । एषा संस्करणसङ्ख्या प्रायेण ‘क.ख’ इति प्रारूपे विद्यते यत्र ‘क’ संस्करणसङ्ख्या, तथा ‘ख’ अवतरणसङ्ख्या भवति - उदा:- २.१ । One of a sequence of copies of a program, each incorporating new modifications. Each version is usually identified by a number, commonly of the form X.Y where X is the major version number and Y is the release number. version control -n संस्करणनियन्त्रणम । version number -n संस्करणसङ्ख्या ।

"https://sa.wiktionary.org/w/index.php?title=version&oldid=483519" इत्यस्माद् प्रतिप्राप्तम्