यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : जालप्रसारणम । अन्तर्जालमाध्यमेन, वास्तवकाले श्रव्यस्रोतस:, दृश्यस्रोतस: अथवा उभयो: प्रेषणम् । The real-time delivery of streaming audio or streaming video, or both, by means of the Web.

"https://sa.wiktionary.org/w/index.php?title=webcasting&oldid=483527" इत्यस्माद् प्रतिप्राप्तम्