यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : कार्यप्रवाह: । कार्यक्रम: । कस्याञ्चित् संस्थायाम्, विशिष्टनियोगस्य अनुष्ठाने, कस्य कस्य विभागस्य के के जना: केन क्रमेण स्वकार्यम् अनुतिष्ठन्ति इत्यादिविषया: अस्मिन् निर्दिश्यते । The precise person-to-person or department-to-department path that a given type of work follows as it moves through an organization.

"https://sa.wiktionary.org/w/index.php?title=workflow&oldid=483542" इत्यस्माद् प्रतिप्राप्तम्