सम्कृतम् सम्पाद्यताम्

अव्ययम्। सम्पाद्यताम्

  1. झटुति
  1. एकपदे
  2. सहसा
  3. अप्रतीक्षितम्

समानार्थ् शब्दाः सम्पाद्यताम्

  1. वेगेन
  2. सद्य
  3. सपदि
  4. तत् क्षणम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्, व्य, अतर्कितं । हठात् १ । तत्पर्य्यायः । सहसा २ सद्यः ३ सपदि ४ तत्क्षणे ५ एक- पदे ६ । इति हेमचन्द्रः ॥ नञ्समस्तकिम्शब्दस्य पञ्चम्यन्तप्रयोगोऽयं । इति केचित् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्¦ अव्य॰ न कस्मात् किञ्चित्कारणाधीनत्वं यत्रअलुक् स॰। कारणानधीने अतर्कितोपनते।
“कथमय-मकस्माद्गगनचारिणामाकाशे करुणध्वनिः श्रूयते” इतिनाटकम्
“सामान्यलक्षणा कस्मादकस्मात् परिलुप्यते” इतिपक्षधरः।
“अकस्मात् नगरोपान्ते कथं धूमायते चितेति” हास्या॰। पा॰ चार्वादिगणे तथा पाठाच्च न पञ्चम्या लुक्[Page0039-b+ 38] तेन आपतितभवाद्यर्थे ठञि टिलोपे आकस्मिक इति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्¦ ind.
1. Immediately, instantly, presently.
2. Without a cause, without a wherefore. E. अ neg. कस्मात् from what.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात् [akasmāt], ind. [न कस्मात् किंचित्कारणाधीनत्वं यत्र, अलुक् स.]

Accidentally, suddenly, unexpectedly, all of a sudden; अकस्मादागन्तुना सह विश्वासो न युक्तः H.1; coming by chance, an accidental visitor.

Without cause or ground, causelessly, in vain; नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्ति- लान् Pt.2.65; न ह्यकस्मात् प्रशंसा स्यात् । MS.5.3,42; अकस्मादेव भर्तृद्वेप्यतां गतासि Dk.135; नाकस्मादप्रियं वदेत् Y.1.132; अथ तु रिंपुरकस्माद् द्वेष्टि न: पुत्रभाण्डे Mv.2.44; कथं त्वां त्यजेदकस्मात्पति- रार्यवृत्त: R.14.55,73.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकस्मात्/ अ-कस्मात् ind. without a why or a wherefore , accidentally , suddenly.

"https://sa.wiktionary.org/w/index.php?title=अकस्मात्&oldid=483695" इत्यस्माद् प्रतिप्राप्तम्