सम्कृतम् सम्पाद्यताम्

अव्ययम्। सम्पाद्यताम्

  1. झटुति
  1. एकपदे
  2. अकस्मात्

समानार्थ् शब्दाः सम्पाद्यताम्

  1. वेगेन
  2. सद्य
  3. सपदि
  4. तत् क्षणम्

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा, व्य, हठात् । तत्पर्य्यायः । अतर्कितः २ । इत्यमरः । ३ । ४ । ७ ॥ अकस्मात् ३ । इति शब्दरत्नावली ॥ सहसा कर्म्मकरणनिषेधो यथा, किरातार्ज्जुनीये । २ । ३० । “सहसा विदधीत न क्रिया- मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥” हास्ययुक्ते, त्रि । यथा, -- “प्रियतमेन यया सरुषा स्थितं न सहसा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमतां गता न सहसा सहसा कृतवेपथुः ॥” इति माधे । ६ । ५७ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा अव्य।

अविचारितम्

समानार्थक:सहसा

3।4।7।2।1

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा¦ अव्य॰ सह + सो--डा।

१ हठादित्यर्थे असुरः।

२ अकस्मादित्यर्थे शब्दर॰।

३ हास्ययुते त्रि॰
“न सहसासहसा परिरभ्य तम्” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा¦ Ind. Quickly, precipitately, inconsiderately, without considera- tion or pause. E. षह् to bear, असा aff.; or सह + सो-डा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा [sahasā], ind.

With force, forcibly.

Rashly, precipitately, inconsiderately; सहसा विदधीत न क्रियामविवेकः परमापदां पदम् Ki.2.3.

Suddenly, all at once; मातङ्ग- नकैः सहसोत्पतद्भिः R.13.11.

With a smile, smiling.-Comp. -दृष्टः an adopted son.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा ( instr. of सहस्) , forcibly , vehemently , suddenly , quickly , precipitately , immediately , at once , unexpectedly , at random , fortuitously , in an unpremeditated manner , inconsiderately (with instr. " together with ").

सहसा ind. 240012

"https://sa.wiktionary.org/w/index.php?title=सहसा&oldid=505472" इत्यस्माद् प्रतिप्राप्तम्