यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु, त्रि, (अणति सूक्ष्मत्वं गच्छति अण् + उन् । लवलेसशकलाणवः इत्यमरः) क्षुद्रं । सूक्ष्मं । इति मेदिनी ॥

अणुः, पुं, (अण् + उन्) लेशः । व्रीहिविशेषः । सूक्ष्मधान्यं । चिना इत्यादि भाषा । इत्यमरः । (यथा मनुः । न गृह्णीयात् शुल्कमण्वप्रि ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु पुं।

व्रीहिभेदः

समानार्थक:अणु,हायन

2।9।20।2।3

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

अणु पुं।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।6

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु¦ त्रि॰ अण--उन्। क्षुद्रे, सूक्ष्मपरिमाणवति, द्रव्ये, लेशेच। (चिना, काङनी, श्यामा) प्रभृति सूक्ष्मधान्ये पु॰।
“अनणुषु दशमांशोऽणुष्वथैकादशांश” इति लीला॰। अणुशब्दोहि परिमाणविशेषवाची। तत्र परिमाणस्य चत-स्रोविधा स्थृलसूक्ष्मदीर्घह्रस्वत्वरूपाः
“अथादेशोनेतिनेति” इत्युपक्रम्य
“अस्थूलमनण्वह्रस्वमदीर्घमित्यादि” श्रुत्याचतुर्विधपरिमाणस्यैव ब्रह्मणि निषेधेन परिमाणचातु-र्विध्यलाभः एतन्मूलकमेव शारीरकभाष्ये, वैशेषिकसूत्रे,न्यायकदल्याञ्च उक्तभेदमादायैव परिमाणचातुर्विध्यमुक्तम्। तत्रारम्भकद्रव्यभूयस्त्वाभूयस्त्वाभ्यां स्थूलसूक्ष्मत्वे ह्रस्वदीर्घत्वेतु तत्तच्छब्दे वक्ष्येते। एवञ्च सूक्ष्मपदार्थे आरम्भकाल्प-[Page0097-a+ 38] त्वात् अणुत्व यत्र चारम्भकद्रव्यान्तरं नास्ति सतादृशपरिमाणवत्त्वात् परमाणुरित्युच्यते। एवञ्च अणु-शब्दस्य शुक्लादिशब्दवत् अणुत्वपरिमाणविशिष्टद्रव्य-वाचकत्वम्। अणुत्वञ्च सूक्ष्मत्वम् अतिसूक्ष्मत्वञ्च। तत्र सूक्ष्मपरत्वेन सर्षपचीनकादिद्रव्याणामारम्भकद्रव्याल्प-त्वात् तत्र प्रवृत्तिः। तदभिप्रायेणैव
“अनणुषु दशमांशोऽ-णुष्यथैकादशांश” इति लीला॰। श्रुतौ च
“अणोर-णीयानिति” निर्द्देशः। अतिसूक्ष्मपरत्वे च
“नित्या स्यादणुलक्षणेति” भाषा॰ तस्य नित्यत्वञ्च आरम्भकावयवाभावात्
“अनित्या च भवेदन्या सैवावयवयोगिनीति” भाषापरिच्छेदेऽवयवयोगेनैवानित्यत्वकथनात् परमाणोस्तद-भावेनैव नित्यत्वं भङ्क्योक्तमिति नैयायिकाः। वेदा-न्तिनस्तु सूक्ष्मभूतानामपि ब्रह्मण उत्पत्तिमुररीचक्रुः। यथा च एतन्मतयीः युक्तायुक्तत्वे तथा आरम्भवादशब्देवक्ष्यते। सूक्ष्मार्थग्राहित्वेन अणुबुद्धिरित्यादौ, अणु-र्जीव इत्यादौ च दुर्ज्ञेयत्वेन तत्रैतस्य भाक्तत्वम्। एवञ्चअणुत्वपरिमाणरूपगुणमादाय तद्वत्येवास्य प्रवृत्तिः तेनतत्र त्रि॰ स्त्रियान्तु गुणवचनतया वा ङीप्। अण्वी।
“अण्व्योमात्राविनाशिन्यो दशार्द्धानाञ्च यः स्मृता इतिमनुः।
“अस्थूलमनणु इत्यादि” श्रुतिः अत्र नञ्तत्पुरुषसमासनिष्पन्नस्य अनणुशब्दस्य
“परवल्लिङ्गं द्वन्द्वतत्पुरुषयो-रिति” पाणिन्युक्तेः परवल्लिङ्गत्वेन अणुशब्दस्यापि नपुंसकत्वमित्यवसीयते। अधिकं परमाणुशब्दे वक्ष्यते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु¦ m. (-णुः)
1. An atom, a minute and elementary particle of matter.
2. A sort of grain, (Panicum miliaceum, Rox.) m. or mfn. (-णुः-ण्वी-णु)
1. Atomic, small, minute. E. अण to sound, and उ Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु [aṇu], a. (णु-ण्वी f.) [अण्-उन्] Minute, small, little, atomic (opp. स्थूल, महत्); अणोरणीयान् Bg.8.9; सर्वोप्ययं नन्वणुः Bh.3.26. insignificantly small; अण्वपि भयम् Ms.6. 4; अण्वपि याच्यमानः Pt.4.26 asked but an atom, a very small quantity, न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि Ms.3.51.

णुः An atom, a very small particle (an exceedingly small measure); the mote in a sunbeam, the smallest perceptible quantity; अस्थूलमनण्वह्रस्वमदीर्घं ब्रह्म; अणुं पर्वतीकृ Bh.2.78. to magnify; cf. also 'To make mountains of molehills.'

An atom of time (व्यञ्जनमर्ध- मात्रा तदर्धम् अणु); it is said to be 54,675, th part of a Muhūrta (48 minutes).

N. of Śiva.

N. of very small grain such as सर्षप, चीनक &c., अनणुषु दशमांशो$णुष्वथैकादशांशः Līlā. -णु n. the fourth part of a Mātrā. -Comp. -अन्तः [अणुः अन्तो यस्य] a hair-splitting question; (अण्वन्तः सूक्ष्मान्तः सुक्ष्मवस्तुनिर्णयान्तः प्रश्नः Śaṅkara). किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति Br. up. 4.1.1. -तैलम् N. of a medicinal oil. -भा [अण्वी सूक्ष्मा भा प्रभा यस्याः सा] lightning. -मात्र a. [अणुः परिमाणं यस्य अणु-मात्रच्] of the size of an atom. -रेणुः [कर्म.] atomic dust. -रेवती [अणुः सूक्ष्मा रेवतीतारेव] N. of a plant (दन्तीवृक्ष) Croton Polyandrum. -वादः the doctrine of atoms, atomic theory, the theory that all material substances are primarily atoms and secondarily aggregates, and that all atoms are eternal. -वीक्षणम् [ष. त.]

minute observation, observation of very minute parts.

[अणुः सूक्ष्मो वीक्ष्यते अनेन करणे ल्युट्] an instrument, like the microscope, enabling one to discern the smallest objects. -व्रतानि N. of the twelve smaller vows of laymen adhering to the Jain faith.-व्रीहिः [कर्म.] a fine sort of grain, rice &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु mf( वी)n. fine , minute , atomic

अणु m. ( उस्)an atom of matter

अणु m. " an atom of time " , the 54675000th part of a मुहूर्त(of 48 minutes)

अणु m. Panicum Miliaceum VS. S3Br. xiv Mun2d2UP.

अणु m. N. of शिव

अणु n. ( उ)(in prosody) the fourth part of a मात्रा

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement of time. Two अणुस् make one परमाणु. भा. III. ११. 5.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṇu.--This is the designation in the Vājasaneyi Saṃhitā[१] and the Bṛhadāraṇyaka Upaniṣad[२] of a cultivated grain, apparently the Panicum miliaceum.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु क्रि.वि.
निमन् स्वर (तान) में, श.ब्रा. 11.4.2.9;

  1. xviii. 12.
  2. vi. 3, 15 (Kāṇva), where see Dviveda's note.
"https://sa.wiktionary.org/w/index.php?title=अणु&oldid=484708" इत्यस्माद् प्रतिप्राप्तम्