यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्व¦ पु॰ काण्व्यस्य कण्वगोत्रापत्यस्य छात्रः कण्वादि॰ अण्यलोपः।

१ कण्वगोत्रापत्यस्य छात्रे
“यजुर्भिरकरोच्छाखादशपञ्चशतेर्बिभुः। जगृहुर्वाजसंन्यस्ताः काण्वमाध्यन्दिना-दयः” भाग॰

१२ ,

६ ,

७७ ।

२ तदधीतशाखायां स्त्री ङीप्। कण्वस्यापत्यं शिवा॰ अण्।

३ कण्वापत्ये पुं स्त्री
“याभिःकाण्वस्योप बहिः” ऋ॰

८ ,

१ ,

८ ।
“इथा धीमन्तमद्रिवःकाण्वं मेध्यातिथिम्”

८ ,

२ ,

४० ।
“काणं कण्वस्य पुत्रम्” भा॰। गोत्रापत्ये तु गर्गा॰ यञ्। काण्व्य तद्गोत्रापत्येबहुषु तस्य लुक्। स्त्रियां गोत्रान्तत्वात् ङीप् यलोपश्च। काण्वी तद्गोत्रापत्यस्त्रियाम्।
“काण्वीपुत्रात् काण्वीपुत्र” वृ॰उ॰ वेदवंशवर्णने। ततः स्त्रियां लोहिता॰ फक्। काण्वा-यनी। ततोयून्यपत्ये तु
“यञिञोश्च

४ ।

१ ।

१०

१ ” पा॰ फक्। काण्व्यायन तदीययुवापत्ये पुंस्त्री। कण्वेन दृष्टं साम अण्।

४ कण्वदृष्टे सामभेदे।
“कौत्सं भवति काण्वं भवति” श्रुतिः। तच्च साम गेय(वे)गाने

१६ प्रपाठके दृश्यम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्वः [kāṇvḥ], A descendant or follower of Kaṇva. -ण्वाः m. pl. The school of Kāṇvas.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्व mfn. relating to or worshipping कण्वPa1n2. 4-2 , 111

काण्व m. a descendant of कण्वRV. Ta1n2d2yaBr. S3a1n3khS3r.

काण्व m. a worshipper of कण्वComm. on Pa1n2. 4-2 , 111

काण्व m. pl. ( Pa1n2. 4-2 , 111 ) the school of काण्व

काण्व m. N. of a dynasty VP.

काण्व n. N. of several सामन्s.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of याज्ञवल्क्य. Vi. III. 5. ३०. [page१-346+ २९]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāṇva. See Kaṇva: among others, Devātithi, Medhātithi, Vatsa, were prominent members of the Kaṇva family.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण्व न.
(कण्वेन पृष्टं साम, कण्व + अण्) एक साम का नाम, पञ्च.ब्रा. 9.2.5 सा.वे. 1.157 पर आधृत, सा.वे. 1.261 भी देखें। काण्वी (कण्व + अण् + ङीप्) एक ऋचा का नाम ऋ.वे. 1.36.7. दोपहर के बाद की प्रवर्ग्य आहुति दे दिये जाने के पश्चात् ब्रह्मा द्वारा इस ऋचा का जप किया जाता है, अर्थात् इसके (मध्याह्नोत्तर प्रवर्ग्य में) वषट्कार के बाद, आश्व. कव्य काण्वी 201 श्रौ.सू. 4.7.1-4, श्रौ.को. (अं) 2.221 (ऋषि कण्व की, कण्वेन दृष्टा)।

"https://sa.wiktionary.org/w/index.php?title=काण्व&oldid=495688" इत्यस्माद् प्रतिप्राप्तम्