यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधातिथिः, पुं, (मेधायाः धारणावद्वुद्धेरतिथि- रिव ।) मनुसंहिताटीकाकृत् । मुनिविशेषः । यथा, श्रीभागवते । १ । १९ । १० । “मेधातिथिर्देवल आर्ष्टषेणो भरद्वाजो गौतमः पिप्पलादः ॥” (प्रियव्रतपुत्त्रः स च शाकद्बीपाधिपतिः । यथा, श्रीमद्भागवते । ५ । २० । २४ -- २५ । “यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्र- व्यपदेशकः । यस्य ह महासुरभिगन्धस्तद्द्वीप- मनुवासयति । तस्यापि प्रैयव्रत एवाधिपति- र्नाम्ना मेधातिथिः ॥” * ॥ सप्तदश द्वापरयुगस्य व्यासः । यथा, देवीभागवते । १ । ३ । ३० । “मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥” प्रजापतेः कर्द्दमस्य पुत्त्रः । यथा, मार्कण्डेये । ५३ । १५ । “अग्निध्रो मेधातिथिश्च वपुष्मांश्च तथापरः ॥” दक्षसावर्णिमन्वन्तरे सप्तर्षीणामेकतमः । यथा, मार्कण्डेये । ९४ । ८ । “मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमां- स्तथा । सप्तर्षयोऽन्यः सबलस्तथान्वो हव्यवाहनः ॥” नदीविशेषे, स्त्री । यथा, महाभारते । ३ । २२१ । २३ । “चर्म्मण्वती मही चैव मेध्या मेधातिथिस्तथा । ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥”)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेधातिथि/ मेधा m. N. of a काण्व(author of RV. 1 , 12-23 , viii , 1 etc. ) RV. viii , 8 , 20

मेधातिथि/ मेधा m. of the father of कण्वMBh. R.

मेधातिथि/ मेधा m. of a son of मनुस्वायम्भुवHariv.

मेधातिथि/ मेधा m. of one of the 7 sages under मनुसावर्णib.

मेधातिथि/ मेधा m. of a son of प्रिय-व्रतPur.

मेधातिथि/ मेधा m. (also with भट्ट)of a lawyer and commentator on the मानव-धर्म-शास्त्रKull. on Mn. ix , 525 ( IW. 303 )

मेधातिथि/ मेधा m. of a river MBh.

मेधातिथि/ मेधा m. a parrot L.

मेधातिथि/ मेधा-- See. under मेध.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a son of Priyavrata, and appointed lord of the शाकद्वीप (प्लक्षद्वीप-वि। प्।). He divided it among his seven sons and retired to a hermitage. भा. V. 1. २५ and ३३; २०. २५; Vi. II. 1. 7, १२.
(III)--a son of कण्व. From him came प्रस्कण्व and other Brahmanas; ancestor of the काण्वायन द्विजस्। भा. IX. २०. 7; M. ४९. ४७; Vi. IV. १९. 6-7, ३१-2. [page२-734+ २९]
(IV)--one of the ten sons of स्वायम्भुव Manu; attained heaven by तपस्; फलकम्:F1:  Br. II. १३. १०४; M. 9. 5; १४३. ३८; वा. ३१. १७.फलकम्:/F consecrated for प्लक्ष- द्वीप; फलकम्:F2:  Ib. ३३. 9.फलकम्:/F a राजऋषि. फलकम्:F3:  Ib. ५७. १२२.फलकम्:/F
(V)--one of the ten sons of Kardama and king of प्लक्षद्वीप. फलकम्:F1:  Br. II. १४. 9, ११, ३५-7, ४०-41.फलकम्:/F His sons, शान्तभय, शिशिर, Sukho- daya, Nanda, शिव, क्षेमक and Dhruva. These ruled the वर्षस् of the same names in the epoch of स्वायम्भुव Manu; attained heaven by तपस्। ^2 Ib. II. ३०. ३९.
(VI)--a god of Sumedhasa group. Br. II. ३६. ५८.
(VII)--(Paulastya) a sage of the Rohita group. Br. IV. 1. ६२.
(VIII)--a son of कण्ठ; from him काण्ठा- yana Brahmanas; married the daughter of Anupama and had a number of sons. वा. ९९. १३१.
(IX)--a son of अजमीढ and केशिनी. वा. ९९. १६९.
(X)--a sage of the IX epoch of Manu. Vi. III. 2. २३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Medhātithi  : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya which are declared to be mothers of the firehearths 3. 212. 22 (for other details see Murmurā ).


_______________________________
*4th word in right half of page p417_mci (+offset) in original book.

previous page p416_mci .......... next page p418_mci

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Medhātithi  : f.: Name of a river.

One of the rivers listed by Mārkaṇḍeya which are declared to be mothers of the firehearths 3. 212. 22 (for other details see Murmurā ).


_______________________________
*4th word in right half of page p417_mci (+offset) in original book.

previous page p416_mci .......... next page p418_mci

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Medhātithi,[१] Medhyātithi[२] (‘having a guest at the sacrifice’) appear to be the names of one and the same man, a descendant of Kaṇva and a famous Vedic Ṛṣi, to whom the authorship of various hymns[३] is attributed in the Anukramaṇī (Index). To him Indra is said in the Rigveda[४] to have come in the form of a ram: this myth is perpetuated in the Subrahmaṇyā formula[५] recited by the priest while the Soma is being carried within the sacrificial enclosure, when Indra is hailed as ‘ram of Medhātithi.’ He appears also as a rival of Vatsa, whom he accused of low birth, but who convinced him of his error by undergoing a fire ordeal (cf. Divya).[६] In the Atharvaveda[७] he is mentioned with many other sages, and occurs elsewhere[८] also as a sage.

  1. This is the form of the later texts and of Rv. viii. 8, 20, where he occurs with Kaṇva.
  2. This is the usual form in the Rv.: i. 36, 10. 11. 17;
    viii. 1, 30;
    2, 40;
    33, 4;
    49, 9;
    51, 1;
    ix. 43, 3.
  3. i. 12-23;
    viii. 1-3;
    22. 23;
    ix. 4143. In the ascriptions Medhātithi and Medhyātithi are confused.
  4. viii. 2, 40. Cf. i. 51, 1, where, however, there is no mention of Medhāithi.
  5. Jaiminīya Brāhmaṇa, ii. 79;
    Ṣaḍviṃśa Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, iii. 3, 4, 18;
    Taittirīya Āraṇyaka, i. 12, 3. Moreover, the legend is alluded to in the Śāṭyāyanaka. See Sāyaṇa on Rv. i. 51, 1;
    viii. 2, 40, and Oertel, Journal of the American Oriental Society, 16, ccxl. On the explanation of the legend, cf. Weber, Indische Studien, 9, 38 et seq.
  6. Pañcaviṃśa Brāhmaṇa, xiv. 6, 6.
  7. iv. 29, 6.
  8. As a Gṛhapati at the sacrifice of the Vibhindukīyas, Jaiminīya Brāhmaṇa, iii. 233 (Journal of the American Oriental Society, 18, 38);
    Pañcaviṃśa Brāhmaṇa, xv. 10, 1;
    Kauṣītaki Brāhmaṇa, xxviii. 2.

    Cf. Ludwig, Translation of the Rigveda, 3, 102, 105;
    Macdonell, Vedic Mythology, p. 146.
"https://sa.wiktionary.org/w/index.php?title=मेधातिथि&oldid=474300" इत्यस्माद् प्रतिप्राप्तम्