यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैत्तिरीय¦ पु॰ ब॰ व॰ तित्तिरिणा प्रोक्तमधीयते छण्।

१ तित्ति-रिप्रीक्तशाखाध्येतृषु स्वार्थे क। तैत्तिरीयकास्त्रत्रार्थे। यजुःशाखाभेदे। तन्नामनिरुक्तिः यथा।
“देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम्। ततोगतोऽथ मुनयोददृशुस्तान् यजुर्गणान्। यजूंषि तित्ति-[Page3350-b+ 38] राभूत्वा तल्लोलुपतया ददुः। तैतिरीया इति यजुःशाखा आसन् सुपेशलाः” भाग॰

१२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैत्तिरीय¦ mfn. (-यः-या-यं) Relating to the Tittiri portion of the Vedas, as a student, a text, teacher, section of, &c. E. तित्तिरि the Yajur Veda so called, and छ affix; or तित्तिरि a partridge, affix as before; the texts of this Veda being disgorged by YAJNYAWALKYA in a tangible form, and picked up by the rest of VAISAMPAYANA'S dis- ciples, who, for the purpose, assumed the shape of partridges. तित्तिरिणा प्रोक्तमधीयते छण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैत्तिरीय [taittirīya], m. (pl.) The followers of the Taittirīya school of the Yajurveda. -यः The Taittirīya branch of the Yajurveda (कृष्णयजुर्वेद). -Comp. -चरणम्, -शाखा the school of the T. -संहिता the Saṁhitā of the T., chief recension of the Black Yv.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तैत्तिरीय m. pl. " pupils of तित्तिरि" , the तैत्तिरीयs (a school of the यजुर्-वेद) Pa1n2. 4-3 , 102 R. ii , 32 , 15 VP. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Yajus-शाख; when याज्ञवल्क्य vomitted the Yajus due to a misunderstanding with his Guru, the other sages who were pupils of वैशम्पायन became transformed into तित्तिरा birds and received those portions of the Yajur- veda. Hence the name तैत्तिरीय. भा. XII. 6. ६४-5; Br. II. ३५. ७५; Vi. III. 5. १३; वा. ६१. ६६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taittirīya is the name of one of the divisions of the Black Yajurveda, which is, however, not found thus described until the Sūtra period.[१] The school is represented by a Saṃhitā,[२] a Brāhmaṇa,[३] and an Āraṇyaka,[४] besides an Upaniṣad,[५] which forms a part of the Āraṇyaka.

  1. Anupada Sūtra, ii. 6;
    vii. 7. 10, etc. See Weber Indian Literature, 87 et seq.;
    Macdonell, Sanskrit Literature, 175 et seq.;
    von Schroeder, Maitrāyaṇī Saṃhitā, 1, x et seq.
  2. Edited by Weber, Indische Studien, xi, xii, and in the Bibliotheca Indica, 1854-1899.
  3. Edited in the Bibliotheca Indica, 1855-1870, and in the Ānandāśrama Series, 1898.
  4. Edited in the Bibliotheca Indica, 18641872, and in the Ānandāśrama Series, 1898.
  5. Edited by Roer, 1850, and in the Ānandāśrama Series, 1889.
"https://sa.wiktionary.org/w/index.php?title=तैत्तिरीय&oldid=473575" इत्यस्माद् प्रतिप्राप्तम्