संस्कृतम् सम्पाद्यताम्

  • अधिपः, नृपः, नृपतिः, श्रेष्ठः, अवनिपतिः, भूपः, भूभृतः, क्षितीशः, अवनिपालः, जनाधिपः, नरेह्वरः, नराधिपः, पार्थिवः, भूपतिः, मनुजेन्द्रः, महीपतिः, महीपालः, वसुधाधिपः, अर्थपतिः, अवनिपः, अवनीशः, अवनीस्वरः, इनः, हरेशः, उर्वीपतिः, उर्वीशः, उर्वीश्र्वरः।

नाम सम्पाद्यताम्

  • अधिपः नाम राजः।

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • प्रपञ्चराजः एड्वर्ड् अधिपः, इंग्लाड्।
  • भारतदेशे बीरेन्द्रराजः, नेपाल्।

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपः, त्रि, (अधिपाति रक्षति अधि + पा + क ।) अधिपतिः । स्वामी । इत्यमरः ॥ राजा । इति त्रिकाण्डशेषः ॥ (यथा रघुवंशे -- अथ प्रजा- नामधिपः प्रभाते ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपः [adhipḥ], [अधिपाति, अधि-पा-क] A lord, ruler, king, sovereign, head; अथ प्रजानामधिपः प्रभाते R.2.1; mostly in comp.; नराधिपः lord of men, king; गज˚ a lordly elephant &c.

"https://sa.wiktionary.org/w/index.php?title=अधिपः&oldid=507228" इत्यस्माद् प्रतिप्राप्तम्