यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु, व्य, उपसर्गविशेषः । अस्यार्थाः । पश्चात् । सादृश्यं । लक्षणं । वीप्सा । इत्थम्भावः । भागः । हीनः । सहार्थः । आयामः । समीपं । परिपाटी । इति मेदिनी ॥ पुनरर्थः । इति मुग्धबोधटीकायां दुर्गादासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु अव्य।

पश्चात्

समानार्थक:अनु

3।3।249।1।2

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

पदार्थ-विभागः : , द्रव्यम्, कालः

अनु अव्य।

सादृश्यम्

समानार्थक:प्रकार,अनु

3।3।249।1।2

नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु¦ अव्य॰ अन--उ।
“अनु वेदाध्ययनानुष्ठानसामीप्यपश्चा-द्भावानुबन्धसाम्याभिमुखविसर्गलक्षणेष्विति” गणरत्नोक्तेषुअर्थेषु तत्र वेदे अनुवाक इति। अध्ययने अन्वधीते,अनुष्ठाने, अनुतिष्ठति, सामीप्ये अनुमेघं वर्षति, पश्चाद्भावेतदनु, अनुबन्धने, अनुशेते अनुशयः, साम्ये, अनुकरोति,आभिमुख्ये अनुमातरं वत्सोधावति, हीने अनु हरिं सुराःविसर्गे (प्रवृत्त्यप्रतिबन्धे) अनुजानीते, लक्षणे, अनु वन-मशनिर्गतः”।
“अनुर्लक्षणे” इति
“तृतीयार्थे” इति(सहार्थे)
“हीने” इति, लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्य्यनव इति, च (पा॰) उक्तेषु अर्थेषु, तत्रलक्षणे, जपमनुप्रावर्षत्।
“हेतुभूतजपोपलक्षितम् वर्षणम्” सि॰ कौ॰ सहार्थे, नदीमनु अवसिता सेना,
“नद्या सहसंबड्वा सेना” सि॰ कौ॰ हीने, हरिमनु सुराः हरेर्हीनाइत्यर्थः, लक्षणे वृक्षमनु विद्योतते विद्युत्, तत्र च वृक्षप्रका-शेन विद्युद्विद्योतदेशज्ञापनात् वृक्षो लक्षणमिति प्रौ॰ मनो॰। (इत्थम्भूतः) कञ्चित् प्रकारं प्राप्तः आख्यायते अनेन, इत्थ-म्भूताख्यानं प्रकारविशेषनिरूपकं तस्मिन्नर्थे, यथा भक्तोहरि-मनु, हरेरित्थम्भूतः, भक्तिविशेषयुक्त इत्यर्थः। भागे भागो-ऽस्यास्ति अर्शआद्यच् भागस्वामिनि, हरिमनु लक्ष्मीः,हरिस्वामिकभागवतीत्यर्थः। वीप्सायां विषयभूतायां,वृक्षं वृक्षमनु सिञ्चति, यावद्वृक्षव्यापकः सेकः। इयांस्तुभेदः अन्यत्रानुशब्दः तत्तदर्थस्य द्योतकः अत्र तु द्विवचनेनैवव्याप्तिबोधनात् अनोस्तद्विषयत्वमात्रम्। पाणिन्युक्तेष्वेष्वे-वार्थेष्वस्य कर्म्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीया एवंकर्म्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञयोर्बाधनात् न षत्वादिन वा अनुव्यचलदित्यादौ गतिर्गतावित्यादिना निघातः।
“अनुर्यत् समया इति”
“यस्य चायाम इति च” (पा॰)उक्ते सामीप्ये, अनुवनमशनिर्गत इति वनसमीपं गत इत्यर्थःआयामे, अनुगङ्गं वाराणसी, गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितावाराणसीत्यर्थः नित्यसमासः योग्यत्वे च। अनुरूपम्।
“रूपादियोग्यमिति” सि॰ कौ॰, अनुक्रमम्। क्रमानतिक्रमेअत्रापि नित्यसमासः एतेषामुदारहरणानि शास्त्रान्तरेषुदृश्यानि दिग्मात्रमुदाह्रियते। तत्र पश्चादर्थे
“तदनुननु कयासौ ब्रूहि यातोऽध्ववृड्येति” लीला॰।
“तदनुज्वलनं मदर्पितमिति” कुमा॰ असौ
“कुमारस्तमजोऽनु-[Page0170-a+ 38] जात” इति रघुः।
“रत्या च साशङ्कमनुप्रयात” इतिकुमा॰ अनुष्ठाने,
“शैलाधिपत्यं स्वयमन्वतिष्ठदिति” कुमा॰सादृश्ये,
“अनुगर्जितसन्दिग्धा” इति कुमा॰। अनुगर्जितंगर्जनसदृशं प्रतिरूपगर्जितमित्यर्थः। अनुगताद्यर्थे नित्य-समासः। तथैव सोऽभूदन्वर्थो
“राजा प्रकृतिरञ्चनादिति” रघुः। तत्र अन्वर्थः अनुगतोऽर्थो यस्येति प्रा॰ ब॰ वा अ-नित्यसमास उत्तरपदलोपो वा इति तत्र अनुगतार्थोपीतिभेदः। एवमेव अनूप इत्यादावपि। उपासने च
“अन्वा-सितमरुन्धत्येति” रघुः
“पश्चादुपवेशनपूर्ब्बकसेवायां धातो-र्लक्षणायामुनुर्द्योतकः। एवम् एतद्योगे वसतेः आधारस्यकर्म्मता अनुवसति ग्रामं देवदत्तः
“मथुरामनूष्येति” मु॰ बो॰क्रियासमभिव्याहृतस्यानुशब्दस्य तत्तत्क्रियासदृशतत्तत्-क्रियायां लक्षणाद्योतकत्वं तत्र आद्यक्रियाश्रयस्य कर्मत्वम्यथा मातरमनुरोदितीत्यादौ मातूरोदनसदृशरोदनस्यबोधनेन प्रथमरोदनाश्रयस्य मातुः कर्मत्वमेवमन्यत्र। कर्मणितिङाद्युक्ते तु प्रथमा।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु¦ ind. A preposition and prefix, implying
1. After.
2. Like, in same manner.
3. Under, inferior to.
4. Along, lengthwise.
5. With, to- gether with.
6. In part of.
7. Severally, each, by each.
8. Near to. 9 In regard to. 10 To, out to, (calling.)
11. Orderly, methodical. As अनुकर्त्तुं to act like; अनुगन्तुं to follow; अनुक्रमितुं to proceed in order; अनुशयितुं to repent, &c.; also, अनुरूपं according to the form; अनुविष्णु according to VISHNU; अनुगङ्गं upon or along the Ganges. See also the following words. E. अन् to live and ज aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु [anu], ind. (Either used with nouns to form adverbial compounds, or as a prefix to verbs and verbal derivatives, or as a separable preposition with acc. and regarded as a कर्मप्रवचनीय).

After, behind, along after (पश्चात्); सर्वे नारदमनु उपविशन्ति V.5; प्रमदामनु संस्थितः शुचा नृपतिः सन् R.8.72; तं गच्छन्त्यनु ये विपत्तिषु सदा ते तत्प्रतिष्ठाशया Mu.1. 14; असौ कुमारस्तमजोनुजातः R.6.78; रत्या न साशङ्कमनुप्रयातः Ku.3.23; क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् R.2. 24; अनुविष्णु = विष्णोः पश्चात् P.II.4.18. Sk.; तदनु कथयेर्मा- धवीयामवास्थाम् Māl.9.26 afterwards.

Along, alongside, by the side of, lengthwise यस्यचायामः P.II.1.16 जलानि सा तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् R.13.61; सो$श्वमेधश- तेनेष्ट्वा यमुनामनु वीर्यवान् । त्रिशताश्वान् सरस्वत्यां गङ्गामनु चतुःशतान् Mb.; अनुगङ्गं वाराणसी = गङ्गामन्वायतम् (गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षिता) situated alongside the Gaṅgā P.II.1.16 Sk.; आविर्भू- तप्रथममुकुलाः कन्दलीश्चानुकच्छम् Me.21; गिरिरिव अनुतटपुष्पितकर्णि- कारयष्टिः V.3.3 along the sides or slopes.

After, in consequence of, being indicated by; जपमनु प्रावर्षत् P.II 3.8 Sk. (हेतुभूतजपोपलक्षितं वर्षणम्); so वृक्षमनु विद्योतते विद्युत्.

With, along with (सहार्थे); connected with; नगीम- न्वसिता सेना P.I.4.85 Sk. (नद्या सह सम्बद्धा) उमास्तनोद्भेद- मनु प्रवृद्धः Ku.7.24. along with, contemporaneously; Śi. 8.56; दिवसो$नुमित्रमगमद्विलयम् 9.17.

Inferior or subordinate to, (मित्रलाभमनु लाभसम्पदः Ki.13.52 inferior, lower in value or importance; अनु हरिं सुराः = हरेर्हीनाः हीने); P.I.4.86 Sk.

In a particular relation or state (इत्थं- भूताख्याने प्रकारविशेषनिरूपणे); भक्तो विष्णुमनु Sk. (विष्णोरित्थं- भूतः, भक्तिविशेषयुक्तः) an ardent devotee of Viṣṇu; यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु Rām. favourably inclined or devoted to.

Having a part or share, participation; or one that claims a share of (भागे); भागो$स्यास्ति इति भागस्वामी; लक्ष्मीर्हरिमनु (हरेर्भागः) Sk., हरिस्वामिकभागवतीत्यर्थः.

Repetition, in a distributive sense, mostly in comp. (वीप्सार्थे, विषयतायाम्); अनुदिवसम् day by day, every day; अनुक्षणम् every moment; ˚वेलम् every time, frequently; वृक्षम् वृक्षमनु सिञ्चति Sk. waters tree after tree, i. e. every tree (यावद्वृक्षव्यापकः सेकः).

Towards, in the direction of, near, to, at (अनुर्यत्समया P.II.1.15); अनुवनमशनिर्गतः Sk.; ˚नदि Śi.7.24 near the river; प्रजिघाय कान्तमनु मुग्धतरः 9.55 to (प्रति); on or in, with the force of the locative; यदेतदस्यानुतटं विभाति 4.39,7.1; तस्माद्रच्छेरनुकनखलं शैलराजाव- तीर्णाम् (जह्नोः कन्याम्) Me.52.

In orderly succession, according to; अनुक्रमम् in regular order; अनुज्येष्ठम् = ज्येष्ठ- स्यानुपूर्व्येण in order of seniority; ˚पूर्वम्; अनुरूपम् = रूपस्य योग्यम् Sk.

Corresponding with, like, in imitation of; सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः V.4.47; so अनुगर्ज् to roar after or in imitation of.

Following, conformable to (अनुगत); तथैव सो$भूदन्वर्थो राजा प्रकृतिरञ्ज- नात् R.4.12. (अनुगतो$र्थो यस्य).

With regard to, towards, in respect of; अर्घ्यदानमनु चोदितो वचः Śi.14,53; साधुर्देवदत्तो मातरमनु;

On account of, by reason of (with abl.); समस्तो वत लोको$यं भजते कारणादनु । त्वं तु निष्कारणादेव प्रीयसे वरवर्णिनि ॥ Rām. As a separable adverb अनु is used only in the Vedas and means after, afterwards, later on, now, at this time, again, once more, then, and further. (The senses of अनु as given by G. M. are: अनु वेदाध्ययनानुष्ठानसामीप्यपश्चाद्भावानुबन्धनसाम्याभीमुखहीनविसर्गं- लक्षणेषु; e. g. वेदे अनुवाकः; अनुष्ठाने अनुतिष्ठति; सामीप्ये अनुमेघं वर्षति; पश्चाद्भावे तदनु; अनुबन्धने अनुशेते; साम्ये अनुकरोति; आभिमुख्ये मातरमनुधावति वत्सः; हीने अनुहरिं सुराः; विसर्गे अनुजानीते; लक्षणे अनुवनमशनिर्गतः.) The senses of अनु may be thus expressed in verse: आयामे$परभावे च (पश्चादर्थे) वीप्सायां सन्निधौ तथा । इत्थंभूते लक्षणे च भागसादृश्ययोरपि ॥ योग्य- तायां तथा हीने तृतीयार्थे ह्यनुक्रमे । अर्थेष्वेतेषु बहुशो ह्यनुशब्दः प्रयुज्यते ॥.

अनुः [anuḥ], Ved.

A man.

N. of a son of Yayāti.

An ancient tribe in India; अनुत्वाहिघ्ने अध देव देवा Rv.6.18.14.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनु mfn. = अणुSee. L.

अनु m. a non-Aryan man RV.

अनु m. N. of a king (one of ययाति's sons)

अनु m. of a non-Aryan tribe MBh. etc.

अनु ind. (as a prefix to verbs and nouns , expresses) after , along , alongside , lengthwise , near to , under , subordinate to , with. (When prefixed to nouns , especially in adverbial compounds) , according to , severally , each by each , orderly , methodically , one after another , repeatedly. (As a separable preposition , with accusative) after , along , over , near to , through , to , towards , at , according to , in order , agreeably to , in regard to , inferior to Pa1n2. 1-4 , 86. (As a separable adverb) after , afterwards , thereupon , again , further , then , next.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of स्वायम्भुव Manu. Knows the power of the योग of Hari. भा. II. 7. ४४.
(II)--a son of ययाति and शर्मिष्ठा. Refused to part with his youth to his father. फलकम्:F1:  भा. IX. १८. ३३ & ४१; Br. I. 1. १३३; III. ६८. १६-17, ५१-79; IV. M. २४. ५४; ३२. १०; Vi. IV. १०. १०-15.फलकम्:/F Became overlord of the north part of the kingdom. फलकम्:F2:  भा. IX. १९. २२. Br. III. ६८. ९०; ७३. १२६; वा. I. १५६: ९३. १७; Vi. IV. १०. ३२.फलकम्:/F Had three sons सभानर, चक्षु and पराक्ष. फलकम्:F3:  भा. IX. २३. 1; Br. III. ७४. १२; M. ४८-10:फलकम्:/F Cursed to die in youth suffering from diarrhoea. Originator of several mleccha groups. फलकम्:F4:  M. ३३. २१-24; ३४. ३०.फलकम्:/F
(III)--the son of कुरुवश (कुरवश-Burnouf) and father of Puruhotra. भा. IX. २४. 5-6.
(IV)--the son of Kapotaroman and father of An- dhaka. His friend was Tumburu. भा. IX. २४. २०.
(V)--(alias Vaina) a pupil of लौगाक्षि. Br. II. ३५. ४१. [page१-057+ २८]
(VI)--the son of कुमारवम्श and father of Puru- mitra. Vi. IV. १२. ४२.
(VII)--a son of Viloma and friend of Tumburu and father of आनकदुन्दुभि. Vi. IV. १४. १३-14.
(VIII)--the son of Yadu and father of three sons. Vi. IV. १८. 1.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANU : (See ANUDRUHYU).


_______________________________
*2nd word in right half of page 44 (+offset) in original book.

ANU : The Prince named Aṇu was the son-in-law of Śuka Brahmarṣi, son of Vyāsa. Śuka Brahmarṣi married the beautiful Pīvarī, the daughter of the Pitṛs. Śuka- deva and Pīvarī had four sons: Kṛṣṇa, Gauraprabha, Bhūri and Devaśruta and a daughter named Kīrti. Kīrti was married to Prince Aṇu the son of Digbhrāja. (Devī Bhāgavata, Prathama Skandha).


_______________________________
*3rd word in right half of page 44 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anu, Ānava.--Grassmann and Roth[१] see in these words designations of people foreign to the Aryans. But it is clear[२] that they denote a special people, the Anus, who are mentioned with the Yadus, Turvaśas, Druhyus, and Pūrus,[३] with the Druhyus,[४] and with the Turvaśas, Yadus, and Druhyus.[५] It is also a fair conclusion from their mention in a passage of the Rigveda[६] that they dwelt on the Paruṣṇī. The inference that the Bhṛgus were connected with this tribe is much more doubtful,[७] for it rests solely on the fact that in one place[८] the Bhṛgus and Druhyus are mentioned together, and not Anus and Druhyus. Ānava is used as an epithet of Agni,[९] but also in the sense of ‘Anu prince,’[१०] in one case in conjunction with Turvaśa.[११]

  1. St. Petersburg Dictionary.
  2. Zimmer, Altindisches Leben, 125.
  3. Rv. i. 108, 8.
  4. Rv. vii. 18, 14.
  5. viii. 10, 5.
  6. Rv. viii. 74. 15, compared with vii. 18, 14.
  7. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 221, n. 1.
  8. Rv. vii. 18, 4.
  9. Rv. viii. 74, 4. Cf. Rv. v. 31, 4, where the Anus prepare the chariot of the Aśvins.
  10. Rv. vii. 18, 13.
  11. viii. 4, 1. Apparently as prince also in vi. 62, 9. Cf. Kuruṅga.

    Cf. Ludwig, Translation of the Rigveda, 3, 205;
    Hillebrandt, Vedische Mythologie, 3, 153;
    Macdonell, Sanskrit Literature, 154.
"https://sa.wiktionary.org/w/index.php?title=अनु&oldid=486002" इत्यस्माद् प्रतिप्राप्तम्