संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम्, क्ली, (अबि शब्दे + भावे घञ्, अम्बः शब्दस्तं राति आदत्ते अम्ब + रा + कः ।) वस्त्रं । (“एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा” । इति रामायणे ।) आकाशं । (“दावाग्निः कथमम्बरे” इति साहि- त्यदर्पणे ।) कार्पासः । स्वनामख्यातसुगन्धिद्रव्यं । इति विश्वः ॥ अभ्रधातुः । इति राजनिर्घण्टः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरम् [ambaram], [अम्बः शब्दः तं राति धत्ते, रा-क]

Sky, atmosphere, ether; कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् Rām. 5.2.23. तावतर्जयदम्बरे R.12.41.

Cloth, garment, clothing, apparel, dress; दिव्यमाल्याम्बरधरम् Bg.11.11; R.3.9. दिगम्बर; सागराम्बरा मही the sea, girt, earth.

Saffron.

Talc.

A kind of perfume (Ambergris).

Cotton. cf. अंबरं व्योम्नि वाससि । सुगन्धिनि च कार्पासे... । Rāghava's Nānārtha.

N. of a people.

Circumference, compass.

Neighbourhood, surrounding country (Nir.) यद् वा स्थो अध्यम्बरे Rv.8.8.14

Lip.

Evil, sin.

Destroyer of elephants (नागभिद् Trik.) -Comp. -अधिकारिन् Superintendent over the robes (an officer at court). Rāj. T.

अन्तः the end of a garment.

the horizon. -ओकस् m. dwelling in heaven, a god; (भस्मरजः) विलिप्यते मौलिभि- रम्बरौकसाम् Ku.5.79 -ग a. sky-going. -दम् cotton.-मणिः the sun. -युगम् two principal garments used by men; upper and lower. -लेखिन् a. sky-touching; एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् R.13.26. -शैलः a high mountain touching the sky. -स्थली the earth.

"https://sa.wiktionary.org/w/index.php?title=अम्बरम्&oldid=207064" इत्यस्माद् प्रतिप्राप्तम्